पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 24 ]

र्यैः जुष्टम् by non-Aryans, rejoiced in ( practised ); अस्वर्ग्यम् unheavenly (not leading to Svarga) ; अकीर्तिकरम् un-fame- making अर्जुन o Arjuna.

क्लैब्यं मास्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्तोतिष्ठ परंतप ॥ ३ ॥

 Yield not to impotence, O Partha ! it doth not befit thee. Shake of this paltry faint-heartedness ! Stand up, Parantapa !           (3)

 क्लैब्यं to weakness; मा not; स्म (pleonastic particle,; गमः go; पार्थ 0 Partha ; न not; एतत् this ; त्वयि in thee ; उपपद्यते is fitting ; क्षुद्रं mean; हृदयदौर्बल्यं = हृदयस्य दौर्बल्यं of the heart, weakness; त्यक्त्वा having abandoned; उत्तिष्ठ stand up परंतप = परान्तपति others (foes) consumes (he who) .

अर्जुन उवाच ।

कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

Arjuna said :

 How O Madhusudana, shall I attack Bhishma and Drona with arrows in battle? they who are worthy of reverence, O slayer of foes.          (4)

 कथे how ; भीष्मम् Bhishma ; अहे I ; संख्ये in battle ; द्रोणं Drona; च and; मधुसूदन 0 Madhusudana ; इषुभिः with arrows ; प्रतियोत्स्यामि shall I attack ; पूजार्हौ =पूजायाः अर्हौ