पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 21 )

of pleasure, by greed ; हंतुं to kill ; स्वजनम् (our) own relatives ; उद्यताः uprisen.

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥

 If the sons of Dhritarashtra, weapon-in-hand, should slay me, unresisting, unarmed, in the battle, that would for me be the better.          (46)

 यदि if ; मां me ; अप्रतीकारं without retaliation (unresis ting); अशस्त्रं weaponless ; शस्त्रपाणयः = शस्त्राणि पाणिषु येषां ते weapons in hands. whose, they ; धार्तराष्ट्राः the sons of Dhritarashtra ; रणे in the battle; हन्युः may slay ; तत् that; मे of me; क्षेमतंर better; भवेत् would be.

संजय उवाच ।

एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥

Sanjaya said :

 Having thus spoken on the battle-field, Arjuna sank down on the seat of the chariot, casting away his bow and arrow, his mind overborne by grief.      (47)

 संजयः Sanjaya; उवाच said ; एवम् thus ; उक्त्वा having said, अर्जुनः Arjuna ; संख्य in the battle ; रथोपस्थे = रथस्य उपस्थे of the chariot, in the seat ; उपाविशन् sank down ; विसृज्य having cast away; सशरं = शरेण सह with the arrow, together ;