पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 2O ]

 By these caste-confusing misdeeds of the slayers of the family, the everlasting caste customs and family customs are abolished.         (43)

 दौषेः by sins ; एतैः (by) these; कुलघ्नानां of the family-slayers; वर्णसंकरकारकैः = वर्णस्य संकरस्य कारकैः of caste, of the confusion, by the doers ; उत्साद्यंते are destroyed; जातिधर्माः = जातेः धर्माः of the caste, customs; कुलधर्माः = कुलस्य धर्माः of the family, customs ; च and; शाश्वताः everlasting.

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥

 The abode of the men whose family customs are extinguished, - O Janardana, is everlastingly in hell. Thus have we heard.         (44)

 उत्सन्नकुलधर्माणां = उत्सन्नः कुलस्य धर्मः येषां ते destroyed, of the family, customs, of whom, they ; मनुष्याणां of men; जनार्दन 0 Janandana ; नरके in hell; नियतं fixed ; वासः dwelling; भवति is ; इति thus; अनुशुश्रुम we have heard.

अहो बत महत्पापं कर्तुं व्यवासिता वयम्।
यद्राज्यसुखलोभेन हंतुं स्वजनमुद्यताः ॥ ४५ ॥

 Alas! in committing a great sin are we engaged, we who are endeavouring to kill our kindred from greed of the pleasures of kingship .        (45)

 अहो alas ; बत alas; महतू great ; पापं sin; कर्तृं to do व्ववसिता prepared ; वयम् we; राज्यस्य सुखस्य लोभनं of kingdom.