पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 19 ]

अधर्माभिभवात्कृष्ण प्रदुष्यंति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥ ४१ ॥

Owing to predominance of lawlessness, O Krishna, the women of the family become corrupt; women corrupted, O Varshneya, there ariseth caste-confusion;    (41)

 अधर्माभिभवात् = अधर्मस्य अभिभवात् of lawlessness, from pre valence कृष्ण 0 Krishna ; प्रदुष्यंति become wicked ; कुलस्त्रियः; = कुलस्य स्त्रियः of the family, women ; स्त्रीषु in (the state of ) women ; दुष्टासु (being) wicked ; वार्ष्णेय 0 Varahneya; जायते arises; वर्णसंकरः= वर्णस्य सकरः of caste, confusion.

संकरो नरकायैव कुलघ्नाना कुलस्य च ।
पतंति पितरो ह्यषां लुप्तपिंडोदकक्रियाः ॥ ४२ ॥

 This confusion draggeth to hell the slayers of the family and the family; for their ancestors fall, deprived •of rice-balls and libations.        (42)

 संकरः confusion ; नरकाय (is) for hell; एव also ; कुल ज्ञानम् of the slayers of the family, कुलस्य of the family ; च and; पतंति fall; पितरः the ancestors ; हि verily ; एषां of these ; लुप्तपिंडोकक्रियाः = लुप्ता पिंडस्य च उदकस्य च क्रिया येषां ते lost, of rice-balls, and of water, and, the rite, of whom, they.

देवैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यते जातिधर्माः कुलधर्माश्च शाश्वताः॥ ४३ ॥