पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 अत्र here; शूराः heroes; महेष्वासः = महांतः इष्वासः येषां ते, great, bows, whose (are), they (इष्वासः = यः इषुं अस्यति that which, the arrow, throws ); भीमार्जुनसमाः = भीमस्य अर्जुनस्य समा- of Bhima, of Arjuna, equal ; युधि in battle; युयुधानः Yuyudhana ; विराटः Virata ; च and ; द्रुपदः Drupada ; च and; महारथः = महान् रथो यस्य सः great chariot, whose, he.

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुंतिभोजश्च शैब्यश्च नरपुंगवः ॥ ५ ॥

 Dhrishtaketu, Chckitana, and the valiant Raja of Kashi ; Purujit and Kuntibhoja, and Shaibya, bull among men ;             (5)

 धृष्टकेतुः Dhrishtaketu ; चेकितानः Checkitana ; काशिराजः = काश्याः राजा of Kashi, the King ; च and; वीर्यवान् valiant ; पुरुजित् Purujit; कुंतिभोजः Kuntibhoja; च and; शैब्यः Shaibya ; च and; नरपुंगवः = नरेषु पुंगवः among men, bull.

युधामन्युश्च विक्रात उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

 Yudhamanyu the strong, and Uttamauja the brave; Saubhadra and the Draupadeyas, 2 all of great cars.               (6)

 युधामन्युः ¥udhamanyuz च and; विक्रांतः the strong; उत्तमौजाः Uttamauja; च and ; वीर्यवान् valient : सौभद्रः Saubhadra ; द्रौपदेयाः


1 The bull, as the emblem of many strength and vigour, is often used as an epithet of honour.

2 Abhimanyu, the son of Subhadra an Arjuna, and the sons of Draupadi