पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Draupadeyas ; च and; सर्व all ; एव even ; महारथाः great car warriors.

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥७॥

 Know further all those who are our chiefs, O best of the twice-born, the leaders of my army; these I name to thee for thy information :         (7)

 अस्माकं ours ; तु indeed ; विशिष्टाः the best; ये who ; तान् those ; निबोध know (thou) ; द्विजोत्तम द्विजेषु उत्तम among the twic-born, 0 best ; नायकाः the leaders ; मम my ; सैन्यस्य of army ; संज्ञार्थे = संज्ञायाः अर्थे, of recognition, for the sake : तान् these :ब्रवीमि (I) speak ; ते of (to) thee.

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थामा विकर्णश्च सोमदत्तिस्तथैव च ॥ ८ ॥

 Thou, lord and Bhishma, and Karna, and Kripa, con: quering in battle ; Ashvatthama, Vikarna, and Saumadatti 1 also            (8)

 भवान् your honour ; भीष्मः Bhishna ; च and ; कर्णः Karna ; च and; कृपः Kripa ; च and; समितिंजयः =समितिं जयति assemblage, conquers; अश्वत्थामा Ashvatthama ; विकर्णः Vikarna ; च and; सौमदत्तिः Sammadatti ; तथा thus ; एव even ; च and . अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥


1 The son of Somadatta,