पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 2 )

Saijayya said :

 Having seen arrayed the army of the Pandavas, the Raja Duryodhana approached his teacher, 1 and spake these words :            (2)

 संजयः Sanjaya ; उवाच said ; दृष्ट्वा having seen ; तु indeed; पांडवानीकं = पांडवानां अनीकं of the Pandavas the army ; व्यूढं arrayed ; दुर्योधनः Duryodhana ; तदा then ; आचार्यम् the teacher ; उपसंगम्य having approached ; राज the King (Duryodhana) ; वचनम् speech ; अब्रवीत् said:

पश्यैतां पाडुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥

 Behold this mighty host of the sons of Pandu, o teacher, arrayed by the son of Drupada, thy vise disciple.              (3)

 पश्य behold ; एतां this ; पांडुपुत्राणाम् = पांडोः पुत्राणाम् of Pandu, the sons ; आचार्य 0 teacher; महती great ; चमूम् army; व्यूढां arrayed ; द्रुपदपुत्रेण=द्रुपदस्य पुत्रेण of Drupada, by the son; तव thy ; शिष्येण (by) disciple ; धीमता (by) wise.

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥

 Heroes are these, mighty boैmen, to Bhima and Arjuna equal in battle; Yuyudhana, Virata, and Dru pada of the great car :          (4)


I Drona, the son of Bharadwaja.

2 Technically, one able to fight alone ten thousand bowmen.