पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

326 ) इमम् this; अश्रौषम् heard ; अद्भुतं marvellous ; रोमहर्षणम् =रोम्णां हर्षणम् यस्मात् तत् of the hair, excitement, from which, that. व्यासप्रसादाच्छृतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥७५॥ By the favour of Vyasa I listened to this secret and supreme yoga from the Lord of Yoga, Krishna Himself speaking before mine eyes. (75) व्यासप्रसादात् = व्यासस्य प्रसादात् of Vyasa, from the favour; श्रुतवान् heard; एतत् this ; गुह्य secret; अहं I; पर highest : योगं yoga ; योगेश्वरात् = योगस्य ईश्वरात् of yoga, from the Lord; कृष्णात् from Krishna ; साक्षात् directly: कथयतः ( from ) the declaring ; स्वयम् Himself. राजन्सस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं ह्रष्यामि च मुहुर्मुहुः ॥७६ ॥ O King, remembering, remembering this marvellous and holy dialogue between Keshava and Arjuna, I re- joice again and again. . (76) राजन् 0 King ; संस्मृत्य having remembered ; संस्मृत्य having remembered ; संवादम् dialogue ; इमं this ; अद्भुतं marvellous ; केशवा- र्जुनयोः =केशवस्य च अर्जुनस्य च of Keshava, and, of Arjuna, and ; पुण्यं holy ; ह्रष्यामि (1) rejoice ; च and ; मुहुः again; मुहुः again. तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।