पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 325 अर्जुन उवाच । नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ ७३ ॥ Arjuna said: Destroyed is my delusion. I have gained knowledge through Thy grace, O Immutable One. I am firm, my doubts have fled away. I will do according to Thy word (73)

नष्टः destroyed ; मोहः delusion ; स्मृतिः memory; लब्धा obtained ; त्वत्प्रसादात्तव प्रसादात् of thee, by grace ; मया by me; अच्युत 0 Achyuta ; स्थितः firm; अस्मि (I) am ; गतसंदेहः गतः संदेहः यस्य सः gone, doubt, whose, he ; करिष्ये (I) will do वचनं word; तव Thy. संजय उवाच । इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥ Sanjaya said: I heard this marvellous dialogue of Vasudeva and of the great-souled Partha, causing my hair to stand on end; (74) इति thus ; अहं I; वासुदेवस्य of Vasudeva; पार्थस्य of Partha; च and ; महात्मनः of the great-souled ; संवाद dialogue;