पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[324 ] अध्येष्यते shall study; च and ; य who ; इमं this ; धर्म्ये sacred ; वादं dialoque; आवयोः of us (two); ज्ञानयज्ञेन-ज्ञानस्य यज्ञेन of wisdom, by the sacrifice; तेन by him; अहं I; इष्टः wor- shipped ; स्याम् may be; इतिthus ; मे my ; मति: opinion. श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपिमुक्तःशुभाँलोकान्प्राप्नुयात्पुण्यकर्मणाम्॥७१॥ The man also who, full of faith, merely heareth it unreviling, even he, freed from evil, obtaineth the radiant worlds of the righteous. (71) श्रद्धावान् full of faith; अनसूयः uncarping ; च and; शृणुयात् may hear; अपि also ; यः who; नरः man ; सः he ; अपि also ; मुक्तः liberated ; शुभान् radiant ; लोकान् worlds ; प्राप्नुयात् may obtain; पुण्यकर्मणाम्-पुण्यं कर्म येषां तेषां meritorious, action, whose, of them. . कच्चिदेतच्छुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदेज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥ ७२ ॥ Has this been heard, O son of Pritha, with one- pointed mind? Has thy delusion, caused by unwis- dom, been destroyed, O Dhananjaya ? (72)

कच्चित् whether ; एतत् this ; श्रुतं heard ; पार्थ 0 Partha ; त्वया by thee; एकाग्रेण (by ) one-pointed ; चेतसा by mind; कञ्चित् whether; अज्ञानसंमोहः = अज्ञानस्य संमोहः of ignorance, delusion; प्रणष्टः destroyed ; ते they : धनंजय O Dhananjaya.