पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(323 भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥६॥ He who shall declare this supreme secret among. My devotees, having shown the highest devotion for Me, without doubt he shall come to Me. COM (68) यः who ; इदं this ; परमं highest ; गुह्यं secret ; मद्भक्तेषु- मम भक्तेषु my, among devotees ; अभिधास्यति shall declare; भक्ति. devotion ; मयि in (for) me; परां. highest ; कृत्वा having: done माम् to me; एव even ; एष्यति shall come ; असंशयः doubtless. न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरोभुवि॥ ६९॥ Nor is there any among men who performeth dearer service to. Me than he, nor any other shall be more: beloved by Me on earth than he.. (69) न not; च and; तस्मात् than he; मनुष्येषु among men ; कश्चित् any one ; मे of me ; प्रियकृत्तमः most.well-doingभविता will be; न not; च and ; मे of me; तस्मात् than. he; अन्याः another; प्रियतर: dearer ; भुवि in the earth. अध्येष्यते च य इमं धर्म्य संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥७॥ And he who shall study this sacred dialogue of ours, by him I shall be worshipped with the sacrifice of wisdom. Such is My mind. ( (70)