पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 327 ] विस्मयामे महान् राजन् हृष्यामि च पुनः पुनः॥७७॥ Remembering, remembering, also that most marvel- lous form of Hari, great is my wonder, O King. I re- joice, again and again. (77) तत् that ; च and : संस्मृत्य having remembered ; संस्मृत्य having remembered ; रूपं the form; अत्यद्भुतं very marvellous; हरेः of Hari; विस्मयः astonishment; मे my; महान् great; राजन् 0 King ; हृष्यामि (I) rejoice ; च and ; पुनः again ; पुनः -again. . यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीविजयो भूतिर्ध्रूवा नीतिर्मतिर्मम ॥ ७८ ॥ Wherever is Krishna, Yoga's Lord, wherever is Partha, the archer, assured are there prosperity, victory and happiness. So I think. (78) यत्र where; योगेश्वरः the Lord of yoga ; कृष्णः Krishna यत्र where ; पार्थः Partha ; धनुर्धरः the archer; तत्र there ; श्री: prosperity ; विजय: victory ; भूति: happiness ; ध्रूवा firm; नीतिः policy; मतिः opinion; मम my. इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन- संवादे संन्यासयोगो नामाष्टादशोऽध्यायः ॥ १८ ॥ श्रीकृष्णार्पणमस्तु ॥ शुभं भवतु ॥ Thus in the glorious Upanishats of the BHAGAVAD GITA, the