पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 316 ] शब्दादीन्विषयास्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१॥ United to the Reason purified, controlling the self by firmness, having abandoned sound and the other objects of the senses, having laid aside passion and malice, (51) बुद्ध्या by reason ; विशुद्धया (by ) purified ; युक्तः united ; धृत्या by firmness ; आत्मानं the self ; नियम्य having controlled ; च and; शब्दादीन् = शब्दः आदिः येषाम् तान् hearing, beginning, whose, they; विषयान् objects (of the senses); त्यक्त्वा having abandoned ; रागद्वेषै रागः च द्वेषः च passion, and, hatred, and ; व्युदस्य having thrown off ; च and. विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥५२॥ Dwelling in solitude, abstemious, speech, body and mind subdued, constantly fixed in meditation and yoga, taking refuge in dispassion, (52) विविक्तसेवी-विविक्तं सेवते इति solitude, serves, thus; लध्वाशी = लघु अश्नाति इति little, eats, thus ; यतवाक्कायमानसः = यता वाक् च कायः च मानसं च यस्य सः controlled, speech, and, mind, whose, he ; ध्यानयोगपरः-ध्यानं च योगः च परः यस्य सः meditation, and, yoga, and, supreme, whose, he; नित्यं always ; वैराग्यं dis- passion ; समुपाश्रितः taking refuge in, अहंकारं बलं दर्प काम क्रोधं परिग्रहम् । विमुच्य निर्ममः शांतो ब्रह्मभूयाय कल्पते ॥५३॥