पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 315 ] सर्वारंभाः- सर्वे आरंभाः all, undertakings ; हि indeed ; दोषेण by fault ; धूमेन by smoke ; अग्निः fire; इव like ; आवृताः enwrapped. असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥४९॥ He whose Reason is everywhere unattached, the self subdued, dead to desires, he goeth by renunciation to the supreme perfection of freedom from obligation. (49) असक्तबुद्धिः :-असक्ता बुद्धिः यस्य सः unattached, reason, whose, he ; सर्वत्र everywhere ; जितात्मा-जितः आत्मा यस्य सः conquered, self, whose, he; विगतस्पृहः-विगता स्पृहा यस्मात् सः gone, desires, from whom, he; नैष्कर्म्यसिद्धिं = निर्गतानि कर्माणि यस्मात् सः निष्कर्मा तस्य भावः नैष्कर्म्य, तस्य सिद्धिम् gone, actions, from whom, he-his condition-of that, the perfection ; परमां highest ; संन्यासेन by renunciation; अधिगच्छति obtains. सिद्धि प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे। समासेनैव कौंतेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥ How he who hath attained perfection obtaineth the ETERNAL,that highest state of wisdom learn thou from Me only succinctly, O Kaunteya. (50) सिद्धिं perfection ; प्राप्त: attained ; यथा as ; ब्रह्म Brahman; तथा so; आप्नोति obtains ; निबोध learn; मे of me ; समासेन by summary ; एव even ; कौतेय 0 Kaunteya ; निष्ठा state ; ज्ञानस्य of wisdom ; या or; परा highest. बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।