पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 314 ] duty a man winneth perfection, (46) यतः from whom; प्रवृत्तिः forthcoming; भूतानाम् of beings येन by whom ; सर्व all ; इदं this ; ततं spread ; स्वकर्मणा by own-action; तम् Him; अभ्यर्च्य॑ं having worshipped ; सिद्धिं perfection ; विदति finds ; मानव: man. श्रेयान स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतकर्म कुर्वन्नाप्नोति किल्बिषम् ॥४७॥ Better is one's own duty, though destitute of merits, than the well-executed duty of another. He who doeth the duty laid down by his own nature incurreth not sin. (47) श्रेयान् better ; स्वधर्मः own-duty ; विगुणः without quality; परधर्मात् - परस्य धर्मात् of another, than duty; स्वनुष्ठितात् (than) well-practised ; स्वभावनियतं स्वभावेन नियतं by own-nature or- dained ; कर्म action; कुर्वन् doing ; न not; आप्नोति obtains ; किल्बिषम् sin. सहजं कर्म कौंतेय सदोषमपि न त्यजेत् । सर्वारंभा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥ Congenital duty, O son of Kunti, though defective, ought not to be abandoned. All undertakings indeed are clouded defects as fire by smoke. (48) सहजं congenital; कर्म action; कौंते य 0 Kaunteya ; सदोषम् with fault ; अपि even ; न not ; त्यजेत् let (him) abandon ;