पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 313 ] परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥४४॥ Ploughing, protection of kine, and trade are the Vai- shya duty, born of his own nature. Action of the nature of service is the Shadra duty , born of his own na- ture. . (44) कृषिगोरक्ष्यवाणिज्य - कृषिः च गोरक्ष्यं च वाणिज्यं च ploughing, and, cow-protection, and, trade, and ; वैश्यकर्म = वैश्यानां कर्म of Vaishyas, the action ; स्वभावजम् own-nature-born; परिचर्यात्मक परिचर्या आत्मा यस्य तत् service, nature, whose, that ; कर्म action; शूद्रस्य of the Shudra ; अपि also ; स्वभावजं own-nature-born. स्वे स्वे कर्मण्यभिरतः सांसद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विंदति तच्छृणु ॥४५॥ Man reacheth perfection by each being intent on his own duty. Listen thou how perfection is won by him who is intent on his own duty. (45) स्वे in own; स्वे in own; कर्मणि in action ; अभिरतः engaged ; संसिद्धि perfection; लभते obtains ; नरः a man : स्वकर्मनिरतः स्वस्थ कर्मणि निरतः of own, in action, enjoyed ; सिद्धिं perfection : यथा also ; विंदति finds ; तत् that ; शृणु hear. यतः प्रवृत्तिर्भूताना येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विंदति मानवः॥४६॥ He from whom is the emanation of beings, by Whom all This is pervaded, by worshipping Him in his own