पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 312 ] णाम् of Shudras ; च and ; परंतप 0 Parantapa ; कर्माणि actions प्रविभक्तानि ( are ) distributed ; स्वभावप्रभवैः by own-nature-prod- uced ; गुणेः by qualities. शमो दमस्तपः शौचं क्षांतिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥४२॥ Serenity, self-restraint, austerity, purity, forgiveness and also uprightness, wisdom, knowledge, belief in God, are the Brahmana duty, born of his own nature. (42) शमः calm ; दमः self-control ; तपः austerity ; शौचं purity; क्षांति: forgiveness ; आर्जवम् rectitude ; एव even ; च and ; ज्ञानं wisdom; विज्ञानं knowledge ; आस्तिक्यं belief ; ब्रह्मकर्म ब्रह्मणः कर्म of the Brahmana, the action. शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥ Prowess, splendour, firmness, dexterity, and also not flying from battle, generosity, the nature of a ruler, are the Kshattriya duty, born of his own nature. (43) शौर्य prowess; तेजः splendour; धृतिः firmness ; दाक्ष्यं dex- terity; युद्धे in battle ; च and ; अपि also ; अपलायनम् not fleeing; दानं gift; ईश्वरभावः= ईश्वरस्य भावः of a lord, the nature ; च and ; क्षात्रं belonging to the Kshattriya ; कर्म action ; स्वभावजं own-na- ture-born. कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।