पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 311 ) delusive of the self, arising from sleep, indolence and heedlessness dark, that is declared tamasic. (39) यत् which; अग्रे in the beginning ; च and ; अनुबंधे in the consequence; च and ; मुखं pleasure ; मोहनं delusive ; आत्मनः of the self ; निद्रालस्यप्रमादोत्थं-निद्रा च आलस्य च प्रमादः च, तेभ्यः उत्थितं sleep, and, sloth, and, heedlessness, and, from them, risen; तत् that ; तामसम् tamasic ; उदाह्रतम् is called. न तदस्ति पृथिव्या वा दिवि देवेषु वा पुनः । सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्रिभिर्गुणैः ॥ ४०॥ There is not an entity, either on the earth or again in heaven among the Shining Ones, that is liberated from these three qualities, born of matter. (40) न not; तत् that ; अस्ति is ; पृथिव्यां in the earth; वा or; दिवि in heaven ; देवेषु among the Gods; वा or; पुनः again; सत्वं a being ; प्रकृतिजैः by (from) nature-born ; मुक्तं freed; यत् which; एभिः from these ; स्यात् may be ; त्रिभिः from three; गुणैः by (from) qualities. ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ।। Of Brahmanas, Kshattriyas, Vaishyas and Shadras, , O Parantapa, the duties have been distributed, accor- ding to the qualities born of their own natures. (41) ब्राह्मणक्षत्रियविशाम् - ब्राह्मणानां च क्षत्रियाणां च विशां च of Brahmanas, and, of Kshattriyas, and, of Vaishyas, and; शुद्रा-