पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 310 ] यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥३७॥ Which at first is as venom but in the end is as nectar;

that pleasure is said to be pure, born of the blissful knowledge of the SELF. (37) यत् which; तत् that ; अग्रे in beginning; विषम् poison ; इव like ; परिणामे in end; अमृतोपमम् = अमृतं उपमा यस्य तत् nectar, simile, whose, it; तत् that ; सुखं pleasure ; सात्विकम् satvic; प्रोक्तं is called ; आत्मबुद्धिप्रसादजम् = आत्मनः बुद्धः प्रसादात् जातं of the Self, of knowledge, from the placidity, born. विषयेंद्रियसंयोगाद्यत्तदोऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥ That which from the union of the senses with their objects at first is as nectar, but in the end is like venom, that pleasure is accounted passionate. (38) विषयोंद्रियसंयोगात् =विषयेभ्यः इंद्रियाणाम् संयोगात् with the objects, of the senses, from union ; यत् which ; तत् that ; अग्रे in the beginning ; अमृनोपमम् like nectar; परिणामे in the end ; विषम् poison ; इव like ; तत् that ; सुखं pleasure ; राजसं rajasic ; स्मृतम् remembered. यदग्रे चानुबंधे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥ That pleasure which both at first and afterwards is