पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 309 ]

and wealth, that firmness, O Partha, is passionate. (34) यया (by ) which; तु indeed ; धर्मकामार्थान् = धर्मः च कामः च अर्थः च तान् duty, and, pleasure, and, wealth, and, them ; धृत्या by firmness ; धारयते holds ; अर्जुन O Arjuna; प्रसंगेन by attachment ; फलाकांक्षी = फलस्य आकांक्षी of fruit, desirous; धृतिः firmness ; सा that ; पार्थ O Partha ; राजसी rajasic. यया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुंचति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५॥ That by which one from stupidity doth not abandon sleep, fear, grief, despair, and also vanity, that firmness, O Partha, is dark. (35) यया by which; स्वप्नं sleep ; भयं fear ; शोकं grief ; विषादं despair ; मदं intoxication ; एवं even; च and ; न not ; विमुंचति abandons ; दुर्मेधाः evil-witted ; धृतिः firmness ; सा that ; पार्थ O Partha; तामसी tamasic. सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखातं च निगच्छति ॥३६॥ And now the threefold kinds of pleasure hear thou from Me, O bull of the Bharatas. That in which one by practice rejoiceth, and which putteth an end to pain ;(36) सुखं pleasure ; तु indeed ; इदानीं now; त्रिविधं threefold; शृणु heer; मे of me ; भरतर्षभ 0 bull of the Bharatas ; अभ्यासात् from practice ; रमते rejoices ; यत्र where ; दुःखांतं = दुःखस्य अन्तं of pain, the end ; and ; fargegara goes.