पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 305 ] अनुबंधं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥ The action undertaken from delusion, without re- gard to capacity and to consequences-loss and injury to others—that is declared to be dark. (25) अनुबंधं consequence; क्षयं loss ; हिंसाम् injury; अनपेक्ष्य without regarding ; च and; पौरुषं exertion; मोहात् from delusion; आरभ्यते is begun ; कर्म action ; यत् which ; तत् that ; तामसं tamasic; उच्यते is called. मुक्तसंगोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सात्विक उच्यते॥२६॥ Liberated from attachment, not egoistic, endued with firmness and confidence, unchanged by success or failure, that actor is called pure. (26) मुक्तसंगः- मुक्तःसंगः येन सः abandoned, attachment, by whom, he; अनहंवादी न अहं वदति इति not, I, says, thus; धृत्युत्साहसमन्वितः धृत्या च उत्साहेन च समन्वितः with firmness, and, with confidence, and, endowed ; सिद्ध्यसिद्ध्योः-सिद्धौ च असिद्धौ च in success, and, in failure, and ; निर्विकार: unchanged; कर्ता actor; सात्त्विक: satvic ; उच्यते is called. रागी कर्मफलप्रेप्सुलुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥२०॥ 20