पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 304] यत् which ; तु indeed ; कृत्स्नवत् like the whole ; एकस्मिन् in one ; कार्ये in action; सक्तं attached ; अहेतुकं without cause ; अतत्त्वार्थवत् without essential significance ; अल्पं small; च and ; तत् that ; तामसं tamasic ; उदाह्रतम् is called. नियतं संगरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्विकमुच्यते ॥ २३ ॥ An action which is ordained, done by one undesir- ous of fruit, devoid of attachment, without love or hate, that is called pure. नियत prescribed ; संगरहित-संगेन रहित by ( of ) attachment, devoid ;अरागद्वेषतः =न रागात् वा द्वेषात् वा इति not, from love, or, from hate, or, thus ; कृतं done; अफलप्रेप्सुना=न फलस्य प्रेप्सुना not, of fruit, by desirer ; कर्म action; यत् which; तत् that; सात्त्विकम् sâtvic; उच्यते is called.

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥ But that action that is done by one longing for desires, or again with egoism, or with much effort, that is declared to be passionate. (24) यत् which; तु indeed ; कामेप्सुना=कामस्य ईप्सुना of desire, by desirer ; कर्म action; साहंकारेण- अहंकारः यस्य अस्ति तेन ego. ism, whose, is by him; वा or; पुनः again; क्रियते is, done; बहुलायासं - बहुलः आयासः यस्मिन् तत् great, labor, in which, that; तत् that; राजसं rajasic; उदाहतं is called.