पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 303 ) सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्॥२०॥ That by which one indestructible Being is seen in all beings, inseparate in the separated, know thou that knowledge as pure. (20) सर्वभूतेषु in all beings; येन by which ; एकं one ; भावं being; अव्ययं indestructible ; ईक्षते sees ; अविभक्तं inseparate ; विभक्तेषु in the separate ; तत् that ; ज्ञानं wisdom; विद्धि know ; सात्विकम् satvic. पृथक्त्वेन तु यज्ज्ञानं नानाभावा-पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥२१॥ But that knowledge which regardeth the several manifold existences in all beings as separate, that know• ledge know thou as of passion. (21) पृथक्त्वेन by separateness ; तु indeed; यत् which; ज्ञानं wisdom; नाना various ; भावान् natures ; पृथग्विधान् of various kinds ; वेत्ति knows ; सर्वेषु ( in ) all; भूतेषु in beings ; तत् that; ज्ञानं knowledge ; विद्धि know; राजसं rajasic. यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥ While that which clingeth to each one thing as if it were the whole, without reason, without grasping the reality, narrow, that is declared to be dark, (22)