पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 302 ] यस्य of whom : न not ; अहंकृतः egoistic; भाव: notion; बुद्धि reason ; यस्य of whom ; न not ; लिप्यते is affected ; हत्वा having slain ; अपि also ; सः he; इमां these; लोकान् peoples ; न not; इंति slays ; न not ; निबध्यते is bound. . ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८॥ Knowledge, the knowable and the knower, the threefold impulse to action; the 'organ, the action, the actor, the threefold constituents of action. (18) ज्ञानं knowledge ; ज्ञेय the knowable ; परिज्ञाता the knower; विविधा threefold; कर्मचोदना = कर्मणां चोदना to action, incentive; करणं the organ; कर्म the action ; कर्ता the actor ; इति thus ; विविधः threefold; कर्मसंग्रहः कर्मणः संग्रहः of action, the assemblage. ज्ञानं कर्म च कर्त्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१९॥ Knowledge, action and actor in the category of qualities are also said to be severally threefold, from the difference of qualities ; hear thou duly these also. ( 19 ) ज्ञानं knowledge ; कर्म action ; च and ; कर्ता actor ; च and; त्रिधा threefold; एव even ; गुणभेदतः = गुणानाम् भेदतः of gunas from the division; प्रोच्यते said : गुणसंख्याने = गुणानाम् संख्याने of gunas, in the enumeration; यथावत् exactly ; शृणु hear; तानि these; अपि also.