पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 301 ] न्याय्यं वा विपरीतं वा पंचैते तस्य हेतवः ॥१५॥ Whatever action a man performeth by his body, speech and mind, whether right or the reverse, these five are the cause thereof. (15) शरीरवाङ्मनोभिः = शरीरेण च वाचा च मनसा च with body, and, with speech, and, with mind, and ; यत् which ; कर्म action ; प्रारभते undertakes ; नरः a man ; न्याय्यं just ; या or ; विपरीतं evil; वा or ; पंच five; एते these; तस्य of that; हेतवः causes. तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१६॥ That being so, he verily who-owing to untrained Reason-looketh on his SELF, which is isolated, as the actor, he, of perverted intelligence, seeth not. (16) तत्र there ; एवं thus ; सति in being ; कर्तारं actor; आत्मानं the Self; केवलं alone : तु indeed ; यः who ; पश्यति sees ; अकृतबुद्धि- त्वात्= न कृता बुद्धिः येन, तस्य भावात् not, achieved, intelligence, by whom, of him, from the condition ; न not; स: he; पश्यति sees ; दुर्मतिः evil-minded. . यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमॉल्लोकान्न हंति न निबध्यते ॥१७॥ He who is free from the egoistic notion, whose Reason is not affected, though he slay these peoples, he slayeth not, nor is bound, (17)