पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 300 1 none ever for the renouncer. . (12) अनिष्टम unwished ; दृष्टं wished ; मिश्रं mixed ; च and; त्रिविधं threefold; कर्मण: the fruit; भवति is ; अत्यागिनाम् of non-aband. oners; प्रेत्य having departed ( hereafter); न not. पंचैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतांते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१३॥ These five causes, O mighty-armed, learn of Me as declared in the Sankhya system for the accomplish- ment of all actions :- (13) पंच five; एतानि these ; महाबाहो 0 mighty-armed ; कारणानि senses ; निबोध learn ; मे of me; सांख्ये in the Sankhya ; कृतांते =कृतस्य मंतः यत्र तस्मिन् of action, the end, where, प्रोक्तानि (are ) declared ; सिद्धये success ; सर्वकर्मणाम् - सर्वेषाम् कर्मणाम् (of ) all, of actions.

अधिष्ठान तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पंचमम् ॥१४॥ The body, the actor, the various organs, the divers kinds of energies, and the presiding deities also, the fifth. (14) अधिष्ठान the body; तथा also ; कर्ता the doer ; करणं organ ; च and ; पृथग्विधम् severally; विविधाः various ; च and; पृथक several ; चेष्टाः activities ; देवं divinity ; च and ; एव even ; अत्र here; पंचमं fifth. शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।