पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 299 ] न द्वेष्ट्यकुशलं कर्म कुशलं नानुषजते । त्यागी सत्वसमाविष्टो मेधावी छिन्नसंशयः ॥१०॥ The relinquisher pervaded by purity, intelligent and with doubts cut away, hateth not unpleasurable action nor is attached to pleasurable. (10) न not ; द्वेष्टि hates ; अकुशलं unpleasant; कर्म action; कुशले in pleasant; न not; अनुषज्जते is attached ; त्यागी the aban- doner ; सत्त्वसमाविष्टः satva-pervaded ; मेधावी intelligent; छिन्न- संशयः-छिन्नः संशयः यस्य सः cut, doubt, whose, he. नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥ Nor indeed can embodied beings completely relin- quish action ; verily he who relinquisheth the fruit of action he is said to be a relinquisher. (11) न not ; हि indeed ; देहभृता by the embodied ; शक्यं possible; त्यक्तुं to abandon ; कर्माणि actions; अशेषतः without remainder; यः who ; तु indeed ; कर्मफलत्यागी कर्मणः फलस्य त्यागी of action, of fruit, abandoner; सः: be; त्यागी abandoner ; इति thus ; अभिधीयते is called. . अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य नतुसंन्यासिनां क्वचित् ॥१२॥ Good, evil and mixed-threefold is the fruit of action hereafter for the non-relinquisher ; but there is