पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[298] स्य of that; परित्याग: abandonment; तामसः tamasic ; परिकीर्तितः in declared. दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥८॥ He who relinquisheth an action from fear of physical suffering, saying, “Painful,” thus performing a passionate relinquishment, obtaineth not the fruit of relinquishment. (8) दुःखं pain; इति thus ; एव even ; यत् which ; कर्म action; कायक्लेशभयात् - कायस्य क्लेशस्य भयात् of body, of pain, from fear ; त्यजेत् may abandon ; सः he ; कृत्वा having done ; राजसं rajasic; त्यागं abandonment; न not; एव even; त्यागफलं = त्यागस्य फलं of abandonment, the fruit; लभते may obtain. कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । संग त्यक्त्वा फलं चैव स त्यागः सात्विको मतः ॥९॥ He who performeth a prescribed action, saying, " It ought to be done," O Arjuna, relinquishing attach- ment and also fruit, that relinquishment is regarded

as pure   (9)

कार्यम् ought to be done ; इति thus ; एव even ; यत् which ; कर्म action; नियतं prescribed ; क्रियते is done ; अर्जुन O Arjuna ; संगं attachment; त्यक्त्वा having abandoned ; फलं fruit ; च and ; एव even; स: that; त्याग: abandonment; सात्त्विक: sâttvic; मतः is thought.