पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 297 ] Acts of sacrifice, gift and austerity should not be relinquished, but should be performed ; sacrifice, gift and also austerity are the purifiers of the intelligent. ( 5 ) यज्ञदानतपःकर्म acts of sacrifice. gift, and austerity ; न not ; त्याज्यं should be abandoned ; कार्यम् to be done ; एव even; तत् that ; यज्ञं sacrifice; दानं gift ; तपः austerity ; च and ; एव even; पावनानि purifiers : मनीषिणाम् of the wise. एतान्यपि तु कर्माणि संगं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥६॥ But even these actions should be done leaving aside attachment and fruit, O Partha ; that is my certain and best belief. . (6) एतानि these; अपि also ; तु indeed ; कर्माणि actions ; संग attachment; त्यक्त्वा having abandoned ; फलानि fruits ; च and ; कर्तव्यानि to be done (obligatory); इति thus ; मे my; पार्थ 0 Partha ; निश्चितं certain ; मतं opinion ; उत्तमम् best. नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥ Verily renunciation of actions that are prescribed is not proper ; the relinquishment thereof from delusion is said to be of darkness. (7) नियतस्य of prescribed ; तु indeed ; संन्यासः renunciation; कर्मणः of action ; न not ; उपपद्यते befits ; मोहात् from delusion;