पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 296 ) renunciation ; प्राहुः declare ; त्यागं abandonment ; विचक्षणाः the wise. त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपः कर्म न त्याज्यमिति चापरे ॥३॥ “ Action should be relinquished as an evil,” declare some thoughtful men; acts of sacrifice, gift and auste- rity should not be relinquished,” say others. (3) त्याज्यं should be abandoned ; दोषवत् full of evil ; इति thus; एके ones ( some); कर्म action ; प्राहुः say ; मनीषिणः the wise ; यज्ञदानतपःकर्म acts of sacrifice, gift, and austerity; न not; त्याज्यम् to be abandoned ; इति thvs ; च and; अपरे others. निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः॥४॥ Hear my conclusions as to that relinquishment, O best of the Bharatas : since relinquishment, O tiger of men, has been explained as threefold. (4 (4) निश्चयं conclusion ; शृणु hear; मे my; तत्र there ; त्यागे in (respect of ) abandonment ; भरतसत्तम 0 best of the Bharatas ; त्याग: abandonment ; हि indeed ; पुरुषव्याघ्र 0 tiger of men ; त्रिविधः threefold; संप्रकीर्तितः is declared. यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५॥