पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 295 ] EIGHTEENTH DISCOURSE. अर्जुन उवाच । संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥ Arjuna said: I desire, O mighty-armed, to know severally the essense of renunciation, O Hrishikesha, and of relin- quishment, OKeshinishudana. संन्यासस्य of renunciation ; महाबाहो 0 mighty-armed : तत्वम् the essence ; इच्छामि (1) wish; वेदितुम् to know ; त्यागस्य of abandonment ; च and ; ह्रषीकेश 0 Hrishikesha ; पृथक् severally; केशिनिषूदन = केशिनिषूदन of Keshi, O slayer. श्रीभगवानुवाच । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥२॥ The Blessed Lord said: Sages have known as renunciation the renouncing of works with desire; the relinquishing of the fruit of all actions is called relinquishment by the wise. (2) काम्यानां (of) desireful ; कर्मणां of actions ; न्यासं renouncing; सन्यासं renunciation ; कवयः poets ; विदुः know; सर्वकर्मफलत्यागं -सर्वेषाम् कर्मणाम् फलस्य त्यागं (of) all, of works, of fruits,