पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 294 ) austerity, or other deed, “Asat” it is called, O Pártha ; it is nought, here or hereafter. (28) अश्रद्धया by without-faith ; हुतं offered ; दत्तं given ; तपः austerity; तप्त suffered ; कृतं done; a and ; यत् which असत् antrue; इति thus ; उच्यते is called ; पार्थ 0 Partha ; नो not; च and; तत् that; प्रेत्य having gone ( hereafter ); jनो not; इह here. इति श्रीमद्भगवद्गीता०श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः Thus in the glorious BHAGAVAD-GITA.. the seventeenth discourse, entitled: THE YOGA OF THE DIVISION OF THREEFOLD FAITH.