पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 293 ] सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥२६॥ " SAT" is used in the sense of reality and goodness likewise, O Partha, the word “SAT" is used in the sense of a good work. (26) सद्भावे in (reference to ) reality; साधुभाव in (reference to ) goodness ; च and ; सत् being; इति thus ; एतत् this; प्रयुज्यते is spoken ; प्रशस्ते in praiseworthy; कर्मणि actions ; तथा also ; सत् Being; शब्द: word ; पार्थ O Pârtha ; युज्यते is used. यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥ Steadfastness in sacrifice, austerity and gift is also called "Sat," and an action for the sake of the supreme is also named "SAT." (27) यज्ञे in sacrifice ; तपसि in austerity ; दाने in gift ; च and ; स्थितिः firmness ; सत् true ; इति thus ; च and ; उच्यते is called ; कर्म action ; च and ; एव even ; तदर्थीयं सः अर्थः यस्य तत् that, the meaning, whose, it ; सत् Being; इति thus ; एवं even ; अभिधीयते is named. अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥२८॥ Whatsoever is wrought without faith, oblation, gift,