पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 292 ] ओं तत् सत् Aum, That, Being ; इति thus ; निर्देशः designation; ब्रह्मणः of Brahman; त्रिविधः threefold ; स्मृत: remembered; ब्राह्मणाः Brahmanas ; तेन by this ; वेदाः Vedas ; च and; यज्ञाः sacrifices ; च and ; विहिताः ordained ; पुरा formerly. तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रिया: । प्रवर्तते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥२४॥ Therefore with the pronunciation of “ AUM" the acts of sacrifice, gift and austerity, as laid down in the ordinances, are always commenced by the knowers of the ETERNAL. (24) तस्मात् therefore ; ओं Aum ; इति thus ; उदाह्रत्व having said ; यज्ञदानतपःक्रियाः = यज्ञस्य च दानस्य च तपसः च क्रियाः of sacrifice, and, of gift, and, of austerity, and, acts ; प्रवर्तते go forth; विधानोक्ताः विधानेन उक्त्ताः by the rule, said ; सततं always;

ब्रह्मवादिनाम् of Brahman-declarers.

तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियते मोक्षकांक्षिभिः॥२५॥ With the pronunciation of “ TAT" and without aiming at fruit are performed the various acts of sacrifice, aus- terity and gift, by those desiring liberation. ( 25 ) तत् that ; इति thus ; अनमिसंधाय without having aimed at ; फलं fruit ; यज्ञतपःक्रियाः acts of sacrifice and austerity; दानक्रियाः acts of gift; च and; विविधाः various ; क्रियते are done; मोक्षकां- क्षिभिः = मोक्षस्य कांक्षिभिः of liberation, by the desirers.