पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 291 ] दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ २१ ॥ That given with a view to receiving in return, or looking for fruit again, or grudgingly, that alms is account- ed of passion. (21) यत् which ; तु indeed ; प्रत्युपकारार्थ - प्रत्युपकारस्य अर्थ of return- benefit, for the sake; फलं fruit; उद्दिश्य having looked for ; वा or; पुनः again; दीयते is given ; च and; परिकिष्टं painful (grud- gingly); तत् that; दानं gift; राजसं rajasic; स्मृतम् is remem. bered. अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥ That alms given at unfit place and time, and to un. worthy persons, disrespectfully and contemptuously, that is declared of darkness. (22) अदेशकाले = न देशे काले च not, in right place, and, in (right ) time, and ; यत् that ; दानं gift ; अपात्रेभ्यः to unfit persons ; दीयते is given ; असत्कृतम unhonored ; अवज्ञातं contemned ; तत् that; तामसम् tamasic ; उदाहृतम् is called. ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥२३॥ " AUM TAT SAT, this has been considered to be the threefold designation of the ETERNAL. By that were ordained of old Brahmanas, Vedas and sacrifices. (23) "