पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 290 ) क्रियते is done; तत् that ; इह here ; प्रोक्तं is said ; राजसं rajasic चलं movable ; अध्रुवम् unsteady. मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९॥ That austerity done under a deluded understanding, with self-torture, or with the object of destroying. an- other, that is declared of darkness. ( 19 ) मूढग्राहेण = मूढेन ग्राहेण by foolish, seizing, (stubbornness); आत्मनः of the self; यत् which; पीडया with torture; क्रियते is done; तपः austerity; परस्य of another ; उत्सादनार्थं = उत्सार- नस्य अर्थे of destruction, for the sake; वा or; तत् that; तामसम् tamasic ; उदाहृतम् is called. दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे कालेच पात्रे च तद्दानं सात्विकं स्मृतम् ॥२०॥ That alms given to one who does nothing in return, believing that a gift ought to be made, in a fit place and time, to a worthy person, that alms is accounted pure. (20) दातव्यम् ought to be given ; इति thus; यत् that ; दानं gift; दीयते is given : अनुपकारिणे to the non-requiting ; देशे in place : काले in time; च and ; पात्रे in a right person; च and; तत् that; दानं gift; सात्विक satvic; स्मृतं is remembered. यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।