पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 289] purity of nature—this is called the austerity of the mind. (16) मनःप्रसादः = मनसः प्रसादः of the mind, happiness ; सौम्यत्वं equanimity; मौनम् silence ; आत्मविनिग्रहः self-restraint ; भावसंशु- द्धिः= भावस्य संशुद्धिः of nature, purity; इति thus ; एतत् this ; तपः austerity; मानसम् mental; उच्यते is called. श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः । अफलाकांक्षिभिर्युक्तैः सात्विकं परिचक्षते ॥ १७॥ This threefold austerity, performed by men with the utmost faith, without desire for fruit, harmonised, is said to be pure. (17) श्रद्ध्या by faith; परया (by ) highest; तप्तं suffered ; तपः aus- terity; तत् that ; त्रिविधं threefold ; नरैः by men ; अफलाकांक्षिभिः=' (by ) not-desirons-of-fruit ; युक्तैः by balanced ; सात्त्विक sattvic; परिचक्षते ( they ) declare. सत्कारमानपूजार्थ तपो दंभेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८॥ The austerity which is practised with the object of gaining respect, honour and worship, and for osteutation, is said to be of passion, unstable and fleeting. (18) सत्कारमानपूजार्थं सत्कारः च मानः च पूजा च तासां अर्थे respect, and, honour, and, worship, and, of these, for the sake; तप: austerity; दंभेन by hypocrisy; च and; एवं even; यत् which; 19