पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 288 ] ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१४॥ Worship given to the Gods, to the twice-born, to the teachers and to the wise, purity, straightforwardness, continence and harmlessness, are called the austerity of the body. . (14) ST देवद्विजगुरुप्राज्ञपूजनं = देवानां च द्विजानां च गुरूणां च प्राज्ञानां च पूजनं of the Gods, and, of the twice-born, and, of the gurus, and, of the wise, and, worship; शौचं purity; आर्जवम् rectitude ब्रह्मचर्यम् continence ; अहिंसा harmlessness ; च and; शारीरं bodily तप: austerity ; उच्यते is called. अनुद्देगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१५॥ Speech causing no annoyance, truthful, and beneficial, the practice of the study of the Scriptures, are called the austerity of speech. (15) अनुद्वेगकरं=न उद्वेगं करोति इति not, excitement, causes, thus; वाक्यं speech; सत्यं truthful; प्रियहितं प्रियं च हितं च pleasant, and, beneficial, and; च and ; यत् which ; स्वाध्यायाभ्यसनं स्वाध्यायस्य अभ्यसनं of the study, practice ; च and; एव even ; वाङ्मयं of speech; तपः austerity; उच्यते is called. मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥ Mental happiness, equilibrium, silence, self-control, ,