पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 287 ] ought to be offered; एव even; इति thus ; मनः the mind; समाधाय having fixed ; सः that ; सात्त्विकः sattvic. अभिसंधाय तु फलं दंभार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धिं राजसम् ॥ १२॥ The sacrifice offered with a view verily to fruit, and also indeed for self-glorification, O best of the Bharatas know thou that to be of passion. (12) अभिसंधाय having aimed at ; तु indeed ; फलं fruit; दंभार्थम् - दंभस्य अर्थेof hypocrisy, for the sake ; अपि also ; एव even; च and; यत् which; इज्यते is offered ; भरतश्रेष्ठ 0 best of the Bharatas ; that ; यज्ञं sacrifice ; विद्धि know ; राजसम् rajasic. विधिहीनमसृष्टान्नं मंत्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥ The sacrifice contrary to the ordinances, without dis. tributing food, devoid of words of power and without gifts, empty of faith, is said to be of darkness. (13) विधिहीनं विधिना हीनं by rule, wanting; असृष्टान्नं =न सृष्टं अन्न यस्मिन् तत् not, given, food, in which, that ; मंत्रहीनं mantra- without ; अदक्षिणम् giftless ; श्रद्धाविरहितं = श्रद्धया विरहितं by (of ) faith, devoid ; यज्ञ sacrifice ; तामसं tamasic; परिचक्षते (they ) declare.

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।