पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 286 ] and कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः = कटुः च अम्लः च लवणः च अत्युष्णः च तीक्ष्णः च रूक्षः च विदाही च bitter, and, sour, and, salt, and, very hot, and, pungent, and, dry, and, burning, and ; आहाराः foods ; राजसस्य of the rajasic; इष्टाः desired; दुःख- शोकामयप्रदाः दुःखं च शोकं च आमयं च प्रददति इति sorrow, and, grief, and, disease, give, thus. यातयाम गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१०॥

That which is stale and flat, putrid and corrupt, leav-

ings also and unclean, is the food dear to the dark. (10) यातयामं = यातः यामः यस्य तत् gone, a watch (of ours ), whose, it; गतरसं =गतः रसः यस्य तत् gone, taste, whose, it ; पूति putrid; पर्युषितं stale; च and ; यत् which; उच्छिष्टम् left; अपि also; च and; अमेध्यं unclean ; भोजनं food ; तामसप्रियम्=तामसानाम् प्रियम् of the tamasic, dear. अफलाकांक्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्विकः॥११॥ The sacrifice which is offered by men without desire for fruit as enjoined by the ordinances, under the firm belief that sacrifice is a duty, that is pure. (II) अफलाकांक्षिभिः=न फलस्य कांक्षिभिः not, of fruit, by the desirous ; यज्ञः sacrifice ; विधिदृष्टः =विधौ दृष्टः in the rule (of the Shastra), seen (prescribed ); य: which; इज्यते is offered ; यष्टव्यम्