पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 306 ] Impassioned, desiring to obtain the fruit of actions, greedy, harmful, impure, moved by joy and sorrow, such an actor is pronounced passionate. (27) रागी passionate ; कर्मफलप्रेप्सुः कर्मणः फलस्य प्रेप्सुः of action, of the fruit, desirous ; लुब्धः greedy ; हिंसात्मकः = हिंसा आत्मनि यस्य सः cruelty, in self, whose, he ; अशुचिः impure ; हर्षशोका- न्वितः हर्षेण च शोकेन च अन्वितः with joy, and, with sorrow, and, followed, कर्ता actor; राजसः rajasic; परिकीर्तितः is named. अयुक्ताः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः। विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते ॥२८॥ hat act Discordant, vulgar, stubborn, cheating, malicious, indolent, despairful, procrastinating, that actor is called dark. (28) अयुक्तः unbalanced ; प्राकृतः vulgar ; स्तब्धः stubborn ; शठः cheating ; नैष्कृतिकः malicious ; अलसः lazy; विषादी despairing; दीर्घसूत्री procrastinating; च and; कर्ता actor ; तामसः tamasic. बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ २६ ॥ The division of Reason and of firmness also, threefold according to the qualities, hear thou related, unreservedly and severally, O Dhananjaya. ( 29 ) बुद्धेः of reason; भेदं division ; धृतेः of firmness ; च and ; एव even ; गुणत: from ( according to) qualities ; विविधं three- fold; शृणु hear; प्रोच्यमान being declared ; अशेषेण this is the one without

bear;