पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ xxii ]

योऽष्टादशजपो नित्यं नरो निश्चलमानसः ॥ ज्ञानसिद्धिं स ल भते ततो याति परं पदम् ॥ १० ॥ पाठे समग्रे ऽसंपूर्णे ततो sर्धँ पाठमाचरेत् । तदा गोदानजं पुण्यं लभते नात्र संशयः ॥ ११ । त्रिभागं पठमानस्तु गंगास्नानफलं लभेत् ॥ षडंशं जपमानस्तु सोमयागफलं लभेत् ॥ १२ ॥ एकाध्यायं तु यो नित्यं पठते भक्तिसंयुतः ॥ रुद्रलोकमवाप्नोति गणो भूत्र वसेच्चिरम् ॥ १३ ॥ अध्यायं श्लोकपादं वा नित्यं यः पठते नरः ॥ स याति नरतां यावन्मन्वंतरं वसुंधरे ॥ १४ ॥ गी तायाः श्लोकदशकं सप्त पंच चतुष्टयम् ॥ द्वौ त्रीनेकं तदर्धं वा श्लोकानां यः पठेन्नरः ॥ १९ ॥ चंद्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवम् ॥ गीतापाठसमायुक्तो मृतो मानुषतां व्रजेत्। ॥ १६ ॥ गीताभ्यासं पुनः कृत्वा लभते मुक्तमुत्तमाम् ॥ गी तेत्युच्चारसंयुक्तो म्रियमाणो गतिं लभेत् ॥ १७ ॥ गीतार्थश्रवणासक्तो महापापयुतोऽपि वा ।। वैकुण्ठं समवाप्नोति विष्णुना सह मोदते ॥ १८ ॥ गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः । जीवन्मुक्तः स विज्ञेयो देहांते परमं पदम् ॥ १९ ॥ गीतामाश्रित्य बहवो भूभुजो जनकादयः । निघूतकल्मषा लोके गीता याताः परं पदम् ॥ २० ॥ गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् । वृथा पाठो भवेत्तस्य श्रम एव ह्युदाह्र-