पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ xxiii ]

तः ॥ २१ ॥ एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः । स तत्फलमवाप्नोति दुर्लभ गतिमाप्नुयात् ॥ २२ ॥ सूत उवाच । माहात्म्यमेतद्गीताया मया प्रोक्तं सनातनम् ॥ गीतांते च पठेद्यस्तु यदुक्तं तत्फलं लभेत् ॥ २३ ॥ इति श्रीवराहपुराणे श्रीगीतामाहात्म्यं संपूर्णम् ।


THE BHAGAVAD-GITA

THE GREATNESS OF THE GITA.

 Hail to Shri Ganesha! Hail to the Lover of Radha !

 Dhara (the Earth) said : O Blessed One ,O Supreme Ruler, how may unfaltering devotion arise in him who is constrained by prarabdha karma, O Lord ?

 (1). Vishnu said : He who constrained by prarab. dha karma, is ever assiduously practising the Gita, he is liberated, he is happy in this world, he is not stained by karma.

 (2). If he study the Gita, then can no sin stain him, as water stains not the lotus-leaf.

 (3). Where is the book of the Gita, where its reading is performed, there are all holy places, there indeed Prayaga and the rest.