पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ xxi ]

॥ अथ श्रीमद्भगवद्गीता ॥

अथ गीतामाहात्म्यम् ।

 श्रीगणेशाय नमः ॥ श्रीराधारमणाय नमः ॥ धरोवाच ॥ भगवन्परमेशान भक्तिरव्यभिचारिणी ॥ प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥ १ ॥ विष्णुरुवाच ॥ प्रारब्धं भुज्यमा न हि गीताभ्यासरतः सदा । स मुक्तः स सुखी लोके कर्म णा नोपालिप्यते ॥ २ ॥ महापापादिपापानि गीताध्यानं करो ति चेत् ॥ क्वचित्स्पर्शं न कुर्वंति नलिनीदलमंबुवत् ॥ ३ ॥ गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते । तत्र सर्वाणि ती र्थानि प्रयागादीनि तत्र वै ॥ ४ ॥ सर्वे देवाश्च ऋषयो यो गिनः पन्नगाश्च ये ॥ गोपाला गोपिका वापि नारदोद्धवपार्ष दैः ॥ ५ ॥ सहायो जायते शीघ्रं यत्र गीता प्रवर्तते । यत्र गीताविचारश्च पठनं पाठनं श्रुतम् ।। तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि ॥ ६ ॥ गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् ॥ गीताज्ञानमुपाश्रित्य त्रीन्लोकान्पालयाम्यहम् ॥ ७ ॥ गीता मे परमा विद्या ब्रह्मरूपा न संशयः ॥ अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका ॥ ८ ॥ चिदानंदेन कृष्णेन प्रोक्ता स्वमूखतोऽर्जुनम् ॥ वेदत्रयी परानंदा तत्त्वार्थज्ञानसंयुता ॥ ९ ॥