पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 276 ] unlawful means hoards of wealth for sensual enjoyments. (12) आशापाशशतैः = आशाया:पाशानां शतैः of hope, of cords, ( by ) hundreds ; बद्धाः bound; कामक्रोधपरायणाः = कामः च क्रोधः च परम् अयनं येषाम् ते desire, and, wrath, and, highest, refuge, whose, they; ईहंते ( they ) strive (to secure); कामभोगार्थ = कामस्य भोग- स्य़ अर्थे of desire, of enjoyment. for the sake of ; अन्यायेन = by injustice ; अर्थसंचयान् = अर्थस्य संचयान् of wealth, collections. इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१३॥ " This to-day by me hath been won, that purpose I shall gain ; this wealth is mine already, and also this shall be mine in future. (13) इदं this; अद्य to-day ; मया by me; लब्धं obtained ; इमं this; प्राप्स्ये (I) shall obtain; मनोरथम् desire ; इदं this ; अस्ति is; इदं this; अपि also : of me ; भविष्यति shall be; पुनः again ; धनं wealth. असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१४॥ "I have slain this enemy, and others also I shall slay. I am the Lord, I am the enjoyer, I am perfect, powerful, happy : (14) असौ this ; मया by me ; हतः slain; शत्रुः enemy; हनिष्ये (I) shall slay; च and ; अपरान् others; अपि also; ईश्वरः ruler; अहं I;