पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 277 ]

अहं I; भोगी the enjoyer; सिद्धः perfect; अहं 1; बलवान् strong; सुखी happy. आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः॥१५॥ “ I am wealthy, well-born; what other is there that is like unto me? I will sacrifice, I will give ( alms ), I will rejoice.". Thus deluded by unwisdom, (15) आढ्यः wealthy; अभिजनवान् well-born; अस्मि (I) am : कः who; अन्यः other; अस्ति is; सदृशः like ; मया by me; यक्ष्ये (I) will sacrifice ; दास्यामि (1) will give; मोदिष्ये (I) will rejoice; इति thus ; अज्ञानविमोहिताः = अज्ञानेन विमोहिताः by unwisdom, deluded. अनेकचित्तविभ्रांता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतंति नरकेऽशुचौ ॥ १६ ॥ Bewildered by numerous thoughts, enmeshed in the web of delusion, addicted to the gratification of desire, they fall downwards into a foul hell. (16) अनेकचित्तविभ्रांताः = अनेकैः चित्तैः विभ्रांताः (by ) various, by thoughts, bewildered; मोहजालसमावृताः = मोहस्य जालेन समावृताः of delusion, by the net, covered; प्रसक्ता: attached ; कामभोगेषु = कामस्य भोगेषु of desire, in the enjoyments ; पतंति fall; नरके into hell; अशुचौ impure. आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।