पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 275 ] Surrendering themselves to insatiable desires, possess- ed with vanity, conceit and arrogance, holding evil ideas through delusion, they engage in action with impure resolves. . (10) कामं desire; आश्रित्य having based on; दुष्पूरं hard to fill; दंभमानमदान्विताःदभेन च मानेन च मदेन च अन्विताः by vanity, and, by pride, and, by intoxication, and, pursued; मोहात् from delusion; गृहीत्वा having held; असद्ग्राहान् =असतः ग्राहान् evil addictions ; प्रवर्तते engage (in action); अशुचिव्रताः- अशुचीनि व्रतानि येषाम् ते ; impure, vows, whose, they. चिंतामपरिमेयां च प्रलयांतामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११॥ Giving themselves over to unmeasured thought whose end is death, regarding the gratification of desires as the highest, feeling sure that this is all, (II) चिंतां care ; अपरिमेयां unmeasurable ; च and; प्रलयांताम् = प्रलयः अन्तः यस्याः तां dissolution, end, whose, it; उपाश्रिताः refuged in; कामोभोगपरमा:-कामानां उपभोगः परमः येषां ते of (objects of ) desires, enjoyment, the supreme ( goal), whose, they ; एतावत् thus much ( is all); इति thus; thus ; निश्चिता: assured. आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहंते कामभोगार्थमन्यायेनार्थसंचयान् ॥१२॥ Held in bondage by a hundred ties of expectation, given over to lust and anger, they strive to obtain by