पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 274 ) असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥ ८ ॥ “ The universe is without truth, without ( moral) basis," they say; without a God, brought about by mutual union, and caused by lust and nothing else." (8) असत्यं without-truth; अप्रतिष्ठं without-foundation; ते they; जगत् the world; आहुः say; अनीश्वरम् without-God; अपरस्परसं- भूतं- अपरः च परः च ताभ्यां संभूतं another, and, other, and, from them (two ), born; किं what ; अन्यत् else ; कामहेतुकम् -कामः हेतुः यस्य तत् lust, cause, whose, that. एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवत्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥ Holding this view, these ruined selves of small under- standing, of fierce deeds, come forth as enemies for the destruction of the world.(9) एतां this;दृष्टिम् view; अवष्टभ्य having held fast; नष्टात्मानः = नष्टाः आत्मानः येषां ते ruined, selves, whose, they ; अल्पबुद्धयः = अल्पा बुद्धिः येषाम् ते small, reason, whose, they; प्रभवंति come forth; उग्रकर्माणः = उग्राणि कर्माणि येषाम् ते fierce, actions, whose, they; क्षयाय for destruction ; जगतः of the world; अहिताः enemies. काममाश्रित्य दुष्परं दंभमानमदान्विताः । मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्ततेऽशुचिव्रताः ॥१०॥