पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 273 ] born with divine properties, O Pandava. 29 ( (5) दैवी divine; संपत् endowment; विमोक्षाय for liberation; निबंधाय for bondage; आसुरी demoniacal; मता is thought; मा do not ; शुचः grieve; संपदं to endowment ; देवीम् (to) divine; भभिजात: born; असि (thon) art; पांडव O Pandava, 2 द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु ॥६॥ Twofold is the animal creation in this world, the divine and the demoniacal; the divine hath been described at length; hear from Me, O Partha, the demoniacal. (6) द्वौ two : भूतसर्गौ भूतानां सर्गौ of beings, emanations; लोके in world; अस्मिन् (in) this ; दैवः divine ; आसुरः demonia. cal; एव even; च and ; दैवः the divine ; विस्तरशः in detail; प्रोक्तः said ; आसुरं demoniacal; पार्थ 0 Partha ; मे of me; शृणु hear. प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७॥ Demoniacal men know neither right energy nor right abstinence ; nor purity, nor even propriety, nor truth is in them. (7) प्रवृत्ति forthgoing; च and; निवृत्ति return ; च and; जनाः men; न not; विदुः know ; आसुराः demoniacal; न not ; शौचं purity; न not; अपि also ; च and; आचारः right conduct; न not; सत्यं truth; तेषु in them; विद्यते is. . 18