पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भवंति are3B [ 272 ] तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवंति संपदं देवीमभिजातस्य भारत ॥ ३ ॥ Vigour, forgiveness, fortitude, purity, absence of envy and pride-these are his who is born with the divine properties, O Bhârata. (3) तेजः splendour; क्षमा forgiveness ; धृतिः fortitude : शौचं purity; अद्रोहः absence of malice ; न not ; अतिमानिता over pride संपदं to endowment; दैवीम् (to) divine ; अभिजातस्य of the born; भारत 0 Bharata. दंभो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥ ४ ॥ Hypocrisy, arrogance and conceit, wrath and also harshness and unwisdom, are his who is born, O Partha, with demoniacal properties, (4) दंभः hypocrisy , दर्प: arrogance ; आभिमानः pride ; च and; क्रोधः wrath; पारुष्यं harshness; एव even ; च and; अज्ञानं ignorance ; च and ; अभिजातस्य of the born, पार्थ 0 Partha; सपदं to the endowment ; आसुरीम् (to) demoniacal. दैवी संपद्विमोक्षाय निबंधायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पांडव ॥५॥ The divine properties are deemed to be for liber. ation, the demoniacal for bondage. Grieve not, thou art